Original

न नूनं राम जानासि महद्व्यसनमात्मजः ।धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः ॥ ४ ॥

Segmented

धावन्ति नूनम् काकुत्स्थ मद्-अर्थम् मृग-पक्षिणः

Analysis

Word Lemma Parse
धावन्ति धाव् pos=v,p=3,n=p,l=lat
नूनम् नूनम् pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p