Original

सा पद्मगौरी हेमाभा रावणं जनकात्मजा ।विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ॥ २२ ॥

Segmented

सा पद्म-गौरी हेम-आभा रावणम् जनकात्मजा विद्युत्-घनम् इव आविश्य शुशुभे तप्त-भूषणा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पद्म पद्म pos=n,comp=y
गौरी गौर pos=a,g=f,c=1,n=s
हेम हेमन् pos=n,comp=y
आभा आभ pos=a,g=f,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
विद्युत् विद्युत् pos=n,comp=y
घनम् घन pos=n,g=m,c=2,n=s
इव इव pos=i
आविश्य आविश् pos=vi
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तप्त तप् pos=va,comp=y,f=part
भूषणा भूषण pos=n,g=f,c=1,n=s