Original

तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः ।ददर्श गृध्रं पतितं समीपे राघवाश्रमात् ॥ १ ॥

Segmented

तम् अल्प-जीवितम् भूमौ स्फुरन्तम् राक्षस-अधिपः ददर्श गृध्रम् पतितम् समीपे राघव-आश्रमात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अल्प अल्प pos=a,comp=y
जीवितम् जीवित pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
स्फुरन्तम् स्फुर् pos=va,g=m,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
समीपे समीप pos=n,g=n,c=7,n=s
राघव राघव pos=n,comp=y
आश्रमात् आश्रम pos=n,g=m,c=5,n=s