Original

त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ।अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ ९ ॥

Segmented

त्वाम् आसाद्य महात्मानम् धर्म-ज्ञम् धर्म-वत्सलम् अर्थि-त्वात् नाथ वक्ष्यामस् तच् च नः क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s
अर्थि अर्थिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
नाथ नाथ pos=n,g=m,c=8,n=s
वक्ष्यामस् वच् pos=v,p=1,n=p,l=lrt
तच् तद् pos=n,g=n,c=2,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat