Original

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ।पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः ॥ ८ ॥

Segmented

विश्रुतस् त्रिषु लोकेषु यशसा विक्रमेण च पितृ-व्रत-त्वम् सत्यम् च त्वयि धर्मः च पुष्कलः

Analysis

Word Lemma Parse
विश्रुतस् विश्रु pos=va,g=m,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यशसा यशस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
पितृ पितृ pos=n,comp=y
व्रत व्रत pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
पुष्कलः पुष्कल pos=a,g=m,c=1,n=s