Original

त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः ।प्रधानश्चासि नाथश्च देवानां मघवानिव ॥ ७ ॥

Segmented

त्वम् इक्ष्वाकु-कुलस्य अस्य पृथिव्याः च महा-रथः प्रधानः च असि नाथः च देवानाम् मघवान् इव

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रधानः प्रधान pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
नाथः नाथ pos=n,g=m,c=1,n=s
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i