Original

अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् ।ऊचुः परमधर्मज्ञमृषिसंघाः समाहिताः ॥ ६ ॥

Segmented

अभिगम्य च धर्म-ज्ञाः रामम् धर्म-भृताम् वरम् ऊचुः परम-धर्म-ज्ञम् ऋषि-संघाः समाहिताः

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
pos=i
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
समाहिताः समाहित pos=a,g=m,c=1,n=p