Original

सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः ।सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः ।शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ॥ ५ ॥

Segmented

सजपाः च तपः-नित्याः तथा पञ्चतपस्-अन्विताः सर्वे ब्राह्म्या श्रिया जुष्टा दृढ-योग-समाहिताः शरभङ्ग-आश्रमे रामम् अभिजग्मुः च तापसाः

Analysis

Word Lemma Parse
सजपाः सजप pos=n,g=m,c=1,n=p
pos=i
तपः तपस् pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
तथा तथा pos=i
पञ्चतपस् पञ्चतपस् pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्राह्म्या ब्राह्म pos=a,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
जुष्टा जुष् pos=va,g=m,c=1,n=p,f=part
दृढ दृढ pos=a,comp=y
योग योग pos=n,comp=y
समाहिताः समाहित pos=a,g=m,c=1,n=p
शरभङ्ग शरभङ्ग pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
pos=i
तापसाः तापस pos=n,g=m,c=1,n=p