Original

दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे ।मुनयः सलिलाहारा वायुभक्षास्तथापरे ॥ ३ ॥

Segmented

दन्तोलूखलिनः च एव तथा एव उन्मज्जकाः परे मुनयः सलिल-आहाराः वायुभक्षास् तथा अपरे

Analysis

Word Lemma Parse
दन्तोलूखलिनः दन्तोलूखलिन् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
उन्मज्जकाः उन्मज्जक pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
सलिल सलिल pos=n,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
वायुभक्षास् वायुभक्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p