Original

दत्त्वा वरं चापि तपोधनानां धर्मे धृतात्मा सहलक्ष्मणेन ।तपोधनैश्चापि सहार्य वृत्तः सुतीष्क्णमेवाभिजगाम वीरः ॥ २१ ॥

Segmented

दत्त्वा वरम् च अपि तपोधनानाम् धर्मे धृत-आत्मा सह लक्ष्मणेन

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
वरम् वर pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तपोधनानाम् तपोधन pos=a,g=m,c=6,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
धृत धृ pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s