Original

भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया ।तस्य मेऽयं वने वासो भविष्यति महाफलः ।तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान् ॥ २० ॥

Segmented

भवताम् अर्थ-सिद्धि-अर्थम् आगतो ऽहम् यदृच्छया तस्य मे ऽयम् वने वासो भविष्यति महा-फलः तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान्

Analysis

Word Lemma Parse
भवताम् भवत् pos=a,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वासो वास pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
फलः फल pos=n,g=m,c=1,n=s
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
राक्षसान् राक्षस pos=n,g=m,c=2,n=p