Original

एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् ।इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ।नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनम् ॥ १९ ॥

Segmented

एतच् छ्रुत्वा तु काकुत्स्थस् तापसानाम् तपस्विनाम् इदम् प्रोवाच धर्म-आत्मा सर्वान् एव तपस्विनः

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
तु तु pos=i
काकुत्स्थस् काकुत्स्थ pos=n,g=m,c=1,n=s
तापसानाम् तापस pos=n,g=m,c=6,n=p
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=2,n=p