Original

ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः ।परिपालय नो राम वध्यमानान्निशाचरैः ॥ १८ ॥

Segmented

ततस् त्वाम् शरण-अर्थम् च शरण्यम् समुपस्थिताः परिपालय नो राम वध्यमानान् निशाचरैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
शरण शरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
शरण्यम् शरण्य pos=n,g=m,c=2,n=s
समुपस्थिताः समुपस्था pos=va,g=m,c=1,n=p,f=part
परिपालय परिपालय् pos=v,p=2,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
राम राम pos=n,g=m,c=8,n=s
वध्यमानान् वध् pos=va,g=m,c=2,n=p,f=part
निशाचरैः निशाचर pos=n,g=m,c=3,n=p