Original

पम्पानदीनिवासानामनुमन्दाकिनीमपि ।चित्रकूटालयानां च क्रियते कदनं महत् ॥ १६ ॥

Segmented

पम्पा-नदी-निवासानाम् अनु मन्दाकिनीम् अपि चित्रकूट-आलयानाम् च क्रियते कदनम् महत्

Analysis

Word Lemma Parse
पम्पा पम्पा pos=n,comp=y
नदी नदी pos=n,comp=y
निवासानाम् निवास pos=n,g=m,c=6,n=p
अनु अनु pos=i
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
अपि अपि pos=i
चित्रकूट चित्रकूट pos=n,comp=y
आलयानाम् आलय pos=n,g=m,c=6,n=p
pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
कदनम् कदन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s