Original

एहि पश्य शरीराणि मुनीनां भावितात्मनाम् ।हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥ १५ ॥

Segmented

एहि पश्य शरीराणि मुनीनाम् भावित-आत्मनाम् हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने

Analysis

Word Lemma Parse
एहि pos=v,p=2,n=s,l=lot
पश्य पश् pos=v,p=2,n=s,l=lot
शरीराणि शरीर pos=n,g=n,c=2,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
भावित भावय् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
बहूनाम् बहु pos=a,g=m,c=6,n=p
बहुधा बहुधा pos=i
वने वन pos=n,g=n,c=7,n=s