Original

सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् ।त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम् ॥ १४ ॥

Segmented

सो ऽयम् ब्राह्मण-भूयिष्ठः वानप्रस्थ-गणः महान् त्वद्-नाथः अनाथ-वत् राम राक्षसैः वध्यते भृशम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
भूयिष्ठः भूयिष्ठ pos=a,g=m,c=1,n=s
वानप्रस्थ वानप्रस्थ pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
राम राम pos=n,g=m,c=8,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
वध्यते वध् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i