Original

यत्करोति परं धर्मं मुनिर्मूलफलाशनः ।तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ॥ १३ ॥

Segmented

यत् करोति परम् धर्मम् मुनिः मूल-फल-अशनः तत्र राज्ञः चतुः-भागः प्रजा धर्मेण रक्षतः

Analysis

Word Lemma Parse
यत् यत् pos=i
करोति कृ pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
चतुः चतुर् pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
रक्षतः रक्ष् pos=va,g=m,c=6,n=s,f=part