Original

प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् ।ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥ १२ ॥

Segmented

प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु-वार्षिकाम् ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते

Analysis

Word Lemma Parse
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
वार्षिकाम् वार्षिक pos=a,g=f,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तत्र तत्र pos=i
pos=i
अपि अपि pos=i
महीयते महीय् pos=v,p=3,n=s,l=lat