Original

युञ्जानः स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव ।नित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः ॥ ११ ॥

Segmented

युञ्जानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव नित्य-युक्तः सदा रक्षन् सर्वान् विषय-वासिन्

Analysis

Word Lemma Parse
युञ्जानः युज् pos=va,g=m,c=1,n=s,f=part
स्वान् स्व pos=a,g=m,c=2,n=p
इव इव pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
प्राणैः प्राण pos=n,g=m,c=3,n=p
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
सुतान् सुत pos=n,g=m,c=2,n=p
इव इव pos=i
नित्य नित्य pos=a,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
विषय विषय pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p