Original

स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः ।बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः ॥ ९ ॥

Segmented

स तैः बाणैः महा-वीर्यः पूर्ण-मुक्तैः अजिह्म-गेभिः बिभेद निशितैस् तीक्ष्णैः गृध्रम् घोरैः शिलीमुखैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पूर्ण पूर्ण pos=a,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
अजिह्म अजिह्म pos=a,comp=y
गेभिः pos=a,g=m,c=3,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
निशितैस् निशा pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
घोरैः घोर pos=a,g=m,c=3,n=p
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p