Original

अथ क्रोधाद्दशग्रीवो जग्राह दशमार्गणान् ।मृत्युदण्डनिभान्घोराञ्शत्रुमर्दनकाङ्क्षया ॥ ८ ॥

Segmented

अथ क्रोधाद् दशग्रीवो जग्राह दश-मार्गणान् मृत्यु-दण्ड-निभान् घोराञ् शत्रु-मर्दन-काङ्क्षया

Analysis

Word Lemma Parse
अथ अथ pos=i
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,comp=y
मार्गणान् मार्गण pos=n,g=m,c=2,n=p
मृत्यु मृत्यु pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
घोराञ् घोर pos=a,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
मर्दन मर्दन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s