Original

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः ।चकार बहुधा गात्रे व्रणान्पतगसत्तमः ॥ ७ ॥

Segmented

तस्य तीक्ष्ण-नखाभ्याम् तु चरणाभ्याम् महा-बलः चकार बहुधा गात्रे व्रणान् पतग-सत्तमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
नखाभ्याम् नख pos=n,g=m,c=3,n=d
तु तु pos=i
चरणाभ्याम् चरण pos=n,g=m,c=3,n=d
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
बहुधा बहुधा pos=i
गात्रे गात्र pos=n,g=n,c=7,n=s
व्रणान् व्रण pos=n,g=m,c=2,n=p
पतग पतग pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s