Original

स तानि शरजालानि गृध्रः पत्ररथेश्वरः ।जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥ ६ ॥

Segmented

स तानि शर-जालानि गृध्रः पत्ररथ-ईश्वरः जटायुः प्रतिजग्राह रावण-अस्त्राणि संयुगे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
गृध्रः गृध्र pos=n,g=m,c=1,n=s
पत्ररथ पत्त्ररथ pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
जटायुः जटायुस् pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
रावण रावण pos=n,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s