Original

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ॥ ५ ॥

Segmented

ततो नालीक-नाराचैः तीक्ष्ण-अग्रैः च विकर्णिभिः अभ्यवर्षन् महा-घोरैः गृध्र-राजम् महा-बलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नालीक नालीक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
pos=i
विकर्णिभिः विकर्णि pos=n,g=m,c=3,n=p
अभ्यवर्षन् अभिवृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
घोरैः घोर pos=a,g=m,c=3,n=p
गृध्र गृध्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s