Original

ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् ।पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥ ४० ॥

Segmented

ततस् तु तम् पत्त्ररथम् मही-तले निपातितम् रावण-वेग-मर्दितम् पुनः परिष्वज्य शशि-प्रभा-आनना रुरोद सीता जनकात्मजा तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
पत्त्ररथम् पत्त्ररथ pos=n,g=m,c=2,n=s
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
रावण रावण pos=n,comp=y
वेग वेग pos=n,comp=y
मर्दितम् मर्दय् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
परिष्वज्य परिष्वज् pos=vi
शशि शशिन् pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
आनना आनन pos=n,g=f,c=1,n=s
रुरोद रुद् pos=v,p=3,n=s,l=lit
सीता सीता pos=n,g=f,c=1,n=s
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
तदा तदा pos=i