Original

तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ।सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ ४ ॥

Segmented

तद् बभूव अद्भुतम् युद्धम् गृध्र-राक्षसयोः तदा सपक्षयोः माल्यवतोः महा-पर्वतयोः इव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
गृध्र गृध्र pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
तदा तदा pos=i
सपक्षयोः सपक्ष pos=n,g=m,c=6,n=d
माल्यवतोः माल्यवत् pos=a,g=m,c=6,n=d
महा महत् pos=a,comp=y
पर्वतयोः पर्वत pos=n,g=m,c=6,n=d
इव इव pos=i