Original

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् ।अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता ॥ ३८ ॥

Segmented

तम् दृष्ट्वा पतितम् भूमौ क्षतज-आर्द्रम् जटायुषम् अभ्यधावत वैदेही स्व-बन्धुम् इव दुःखिता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
क्षतज क्षतज pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=m,c=2,n=s
जटायुषम् जटायुष pos=n,g=m,c=2,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
वैदेही वैदेही pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
इव इव pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s