Original

स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ।निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥ ३७ ॥

Segmented

स छिन्न-पक्षः सहसा रक्षसा रौद्र-कर्मणा निपपात हतो गृध्रो धरण्याम् अल्प-जीवितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
रौद्र रौद्र pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
हतो हन् pos=va,g=m,c=1,n=s,f=part
गृध्रो गृध्र pos=n,g=m,c=1,n=s
धरण्याम् धरणी pos=n,g=f,c=7,n=s
अल्प अल्प pos=a,comp=y
जीवितः जीवित pos=n,g=m,c=1,n=s