Original

तस्य व्यायच्छमानस्य रामस्यार्थेऽथ रावणः ।पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत् ॥ ३६ ॥

Segmented

तस्य व्यायच्छमानस्य रामस्य अर्थे ऽथ रावणः पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सः उच्छिनत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
व्यायच्छमानस्य व्यायम् pos=va,g=m,c=6,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
रावणः रावण pos=n,g=m,c=1,n=s
पक्षौ पक्ष pos=n,g=m,c=2,n=d
पादौ पाद pos=n,g=m,c=2,n=d
pos=i
पार्श्वौ पार्श्व pos=n,g=m,c=2,n=d
pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
उद्धृत्य उद्धृ pos=vi
सः तद् pos=n,g=m,c=1,n=s
उच्छिनत् उच्छिद् pos=v,p=3,n=s,l=lan