Original

जटायुस्तमतिक्रम्य तुण्डेनास्य खराधिपः ।वामबाहून्दश तदा व्यपाहरदरिंदमः ॥ ३३ ॥

Segmented

जटायुस् तम् अतिक्रम्य तुण्डेन अस्य खर-अधिपः वाम-बाहून् दश तदा व्यपाहरद् अरिंदमः

Analysis

Word Lemma Parse
जटायुस् जटायुस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
तुण्डेन तुण्ड pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
खर खर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
वाम वाम pos=a,comp=y
बाहून् बाहु pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
तदा तदा pos=i
व्यपाहरद् व्यपहृ pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s