Original

संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः ।तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः ॥ ३२ ॥

Segmented

सम्परिष्वज्य वैदेहीम् वामेन अङ्केन रावणः तलेन अभिजघान आर्तः जटायुम् क्रोध-मूर्छितः

Analysis

Word Lemma Parse
सम्परिष्वज्य सम्परिष्वज् pos=vi
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
वामेन वाम pos=a,g=m,c=3,n=s
अङ्केन अङ्क pos=n,g=m,c=3,n=s
रावणः रावण pos=n,g=m,c=1,n=s
तलेन तल pos=n,g=n,c=3,n=s
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
आर्तः आर्त pos=a,g=m,c=1,n=s
जटायुम् जटायु pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part