Original

स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ।अमर्षस्फुरितौष्ठः सन्प्राकम्पत स राक्षसः ॥ ३१ ॥

Segmented

स तथा गृध्र-राजेन क्लिश्यमानो मुहुः मुहुः अमर्ष-स्फुरित-ओष्ठः सन् प्राकम्पत स राक्षसः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
गृध्र गृध्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
क्लिश्यमानो क्लिश् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अमर्ष अमर्ष pos=n,comp=y
स्फुरित स्फुर् pos=va,comp=y,f=part
ओष्ठः ओष्ठ pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s