Original

विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् ।केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३० ॥

Segmented

विरराद नखैः अस्य तुण्डम् पृष्ठे समर्पयन् केशांः च उत्पाटयामास नख-पक्ष-मुख-आयुधः

Analysis

Word Lemma Parse
विरराद विरद् pos=v,p=3,n=s,l=lit
नखैः नख pos=n,g=n,c=3,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
तुण्डम् तुण्ड pos=n,g=n,c=2,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
समर्पयन् समर्पय् pos=va,g=m,c=1,n=s,f=part
केशांः केश pos=n,g=m,c=2,n=p
pos=i
उत्पाटयामास उत्पाटय् pos=v,p=3,n=s,l=lit
नख नख pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
मुख मुख pos=n,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s