Original

स संप्रहारस्तुमुलस्तयोस्तस्मिन्महावने ।बभूव वातोद्धतयोर्मेघयोर्गगने यथा ॥ ३ ॥

Segmented

स सम्प्रहारस् तुमुलस् तयोस् तस्मिन् महा-वने बभूव वात-उद्धतयोः मेघयोः गगने यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारस् सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलस् तुमुल pos=a,g=m,c=1,n=s
तयोस् तद् pos=n,g=m,c=6,n=d
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
वात वात pos=n,comp=y
उद्धतयोः उद्धन् pos=va,g=m,c=6,n=d,f=part
मेघयोः मेघ pos=n,g=m,c=6,n=d
गगने गगन pos=n,g=n,c=7,n=s
यथा यथा pos=i