Original

पापानुबन्धो वै यस्य कर्मणः को नु तत्पुमान् ।कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ॥ २७ ॥

Segmented

पाप-अनुबन्धः वै यस्य कर्मणः को नु तत् पुमान् कुर्वीत लोक-अधिपतिः स्वयम्भूः भगवान्

Analysis

Word Lemma Parse
पाप पाप pos=n,comp=y
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
वै वै pos=i
यस्य यद् pos=n,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=2,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
लोक लोक pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
स्वयम्भूः भगवत् pos=a,g=m,c=1,n=s
भगवान् अपि pos=i