Original

परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ।विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् ॥ २६ ॥

Segmented

परे-काले पुरुषो यत् कर्म प्रतिपद्यते विनाशाय आत्मनः ऽधर्म्यम् प्रतिपन्नो ऽसि कर्म तत्

Analysis

Word Lemma Parse
परे परे pos=va,comp=y,f=part
काले काल pos=n,g=m,c=7,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
विनाशाय विनाश pos=n,g=m,c=4,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽधर्म्यम् अधर्म्य pos=a,g=n,c=2,n=s
प्रतिपन्नो प्रतिपद् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s