Original

युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥ २५ ॥

Segmented

युध्यस्व यदि शूरो ऽसि मुहूर्तम् तिष्ठ रावण शयिष्यसे हतो भूमौ यथा भ्राता खरस् तथा

Analysis

Word Lemma Parse
युध्यस्व युध् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
शूरो शूर pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
रावण रावण pos=n,g=m,c=8,n=s
शयिष्यसे शी pos=v,p=2,n=s,l=lrt
हतो हन् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
यथा यथा pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
खरस् खर pos=n,g=m,c=1,n=s
तथा तथा pos=i