Original

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ।तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ २४ ॥

Segmented

यथा त्वया कृतम् कर्म भीरुणा लोक-गर्हितम् तस्कर-आचरितः मार्गो न एष वीर-निषेवितः

Analysis

Word Lemma Parse
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
भीरुणा भीरु pos=a,g=m,c=3,n=s
लोक लोक pos=n,comp=y
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part
तस्कर तस्कर pos=n,comp=y
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
मार्गो मार्ग pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
निषेवितः निषेव् pos=va,g=m,c=1,n=s,f=part