Original

न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ।धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ २३ ॥

Segmented

न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
जातु जातु pos=i
दुराधर्षौ दुराधर्ष pos=a,g=m,c=1,n=d
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=1,n=d
तव त्वद् pos=n,g=,c=6,n=s
रावण रावण pos=n,g=m,c=8,n=s
धर्षणम् धर्षण pos=n,g=n,c=2,n=s
pos=i
आश्रमस्य आश्रम pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
क्षमिष्येते क्षम् pos=v,p=3,n=d,l=lrt
तु तु pos=i
राघवौ राघव pos=n,g=m,c=1,n=d