Original

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः ।विषपानं पिबस्येतत्पिपासित इवोदकम् ॥ २० ॥

Segmented

स मित्र-बन्धुः स अमात्यः स बलः स परिच्छदः विष-पानम् पिबस्य् एतत् पिपासित इव उदकम्

Analysis

Word Lemma Parse
pos=i
मित्र मित्र pos=n,comp=y
बन्धुः बन्धु pos=n,g=m,c=1,n=s
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
pos=i
परिच्छदः परिच्छद pos=n,g=m,c=1,n=s
विष विष pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
पिबस्य् पा pos=v,p=2,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
पिपासित पिपासित pos=a,g=m,c=1,n=s
इव इव pos=i
उदकम् उदक pos=n,g=n,c=2,n=s