Original

संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः ।राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥ २ ॥

Segmented

संरक्त-नयनः कोपात् तप्त-काञ्चन-कुण्डलः राक्षस-इन्द्रः ऽभिदुद्राव पतग-इन्द्रम् अमर्षणः

Analysis

Word Lemma Parse
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ऽभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
पतग पतग pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s