Original

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण ।अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ॥ १९ ॥

Segmented

वज्र-संस्पर्श-बाणस्य भार्याम् रामस्य रावण अल्पबुद्धे हरस्य् एनाम् वधाय खलु रक्षसाम्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
बाणस्य बाण pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
रावण रावण pos=n,g=m,c=8,n=s
अल्पबुद्धे अल्पबुद्धि pos=a,g=m,c=8,n=s
हरस्य् हृ pos=v,p=2,n=s,l=lat
एनाम् एनद् pos=n,g=f,c=2,n=s
वधाय वध pos=n,g=m,c=4,n=s
खलु खलु pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p