Original

तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् ।गृध्रराजः समुत्पत्य जटायुरिदमब्रवीत् ॥ १८ ॥

Segmented

तम् प्रहृष्टम् निधाय अङ्के गच्छन्तम् जनकात्मजाम् गृध्र-राजः समुत्पत्य जटायुः इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रहृष्टम् प्रहृष् pos=va,g=m,c=2,n=s,f=part
निधाय निधा pos=vi
अङ्के अङ्क pos=n,g=m,c=7,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
गृध्र गृध्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
समुत्पत्य समुत्पत् pos=vi
जटायुः जटायुस् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan