Original

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् ।साधु साध्विति भूतानि गृध्रराजमपूजयन् ॥ १६ ॥

Segmented

दृष्ट्वा निपतितम् भूमौ रावणम् भग्न-वाहनम् साधु साध्व् इति भूतानि गृध्र-राजम् अपूजयन्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
वाहनम् वाहन pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=1,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
गृध्र गृध्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan