Original

वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् ।मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ।पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह ॥ १४ ॥

Segmented

वरम् त्रिवेणु-सम्पन्नम् काम-गम् मणि-हेम-विचित्र-अङ्गम् बभञ्ज च महा-रथम् पूर्ण-चन्द्र-प्रतीकाशम् छत्त्रम् च व्यजनैः सह

Analysis

Word Lemma Parse
वरम् वर pos=a,g=m,c=2,n=s
त्रिवेणु त्रिवेणु pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
काम काम pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
विचित्र विचित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
प्रतीकाशम् प्रतीकाश pos=n,g=n,c=2,n=s
छत्त्रम् छत्त्र pos=n,g=n,c=2,n=s
pos=i
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
सह सह pos=i