Original

काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान् ।तांश्चास्य जवसंपन्नाञ्जघान समरे बली ॥ १३ ॥

Segmented

काञ्चन-उरश्छदान् दिव्यान् पिशाच-वदनान् खरान् तांः च अस्य जव-सम्पन्नान् जघान समरे बली

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
उरश्छदान् उरश्छद pos=n,g=m,c=2,n=p
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
पिशाच पिशाच pos=n,comp=y
वदनान् वदन pos=n,g=m,c=2,n=p
खरान् खर pos=n,g=m,c=2,n=p
तांः तद् pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जव जव pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
बली बलिन् pos=a,g=m,c=1,n=s