Original

तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् ।पक्षाभ्यां च महातेजा व्यधुनोत्पतगेश्वरः ॥ १२ ॥

Segmented

तच् च अग्नि-सदृशम् दीप्तम् रावणस्य शरावरम् पक्षाभ्याम् च महा-तेजाः व्यधुनोत् पतग-ईश्वरः

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
शरावरम् शरावर pos=n,g=m,c=2,n=s
पक्षाभ्याम् पक्ष pos=n,g=m,c=3,n=d
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्यधुनोत् विधू pos=v,p=3,n=s,l=lan
पतग पतग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s