Original

ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् ।चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥ ११ ॥

Segmented

ततो ऽस्य स शरम् चापम् मुक्ता-मणि-विभूषितम् चरणाभ्याम् महा-तेजाः बभञ्ज पतग-ईश्वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
चरणाभ्याम् चरण pos=n,g=m,c=3,n=d
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
पतग पतग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s