Original

स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् ।अचिन्तयित्वा बाणांस्तान्राक्षसं समभिद्रवत् ॥ १० ॥

Segmented

स राक्षस-रथे पश्यञ् जानकीम् बाष्प-लोचनाम् अचिन्तयित्वा बाणांस् तान् राक्षसम् समभिद्रवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
पश्यञ् दृश् pos=va,g=m,c=1,n=s,f=part
जानकीम् जानकी pos=n,g=f,c=2,n=s
बाष्प बाष्प pos=n,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s
अचिन्तयित्वा अचिन्तयित्वा pos=i
बाणांस् बाण pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
समभिद्रवत् समभिद्रु pos=v,p=3,n=s,l=lan