Original

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ।क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ॥ १ ॥

Segmented

इत्य् उक्तस्य यथान्यायम् रावणस्य जटायुषा क्रुद्धस्य अग्नि-निभाः सर्वा रेजुः विंशति-दृष्टयः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
यथान्यायम् यथान्यायम् pos=i
रावणस्य रावण pos=n,g=m,c=6,n=s
जटायुषा जटायुस् pos=n,g=m,c=3,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
अग्नि अग्नि pos=n,comp=y
निभाः निभ pos=a,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
रेजुः राज् pos=v,p=3,n=p,l=lit
विंशति विंशति pos=n,comp=y
दृष्टयः दृष्टि pos=n,g=f,c=1,n=p